अवर्ण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर्णः, पुं, (वर्ण्यते प्रशस्यते अनेन इति वर्णः ततो विरोधे नञ्समासः ।) निन्दा । परीवादः । इत्य- मरसिंहः ॥ (“सोढुं न तत्पूर्ब्बमवर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः” । इति रघुवंशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर्ण पुं।

जुगुप्सा

समानार्थक:अवर्ण,आक्षेप,निर्वाद,परीवाद,अपवाद,उपक्रोश,जुगुप्सा,कुत्सा,निन्दा,गर्हण,घृणा,कु

1।6।13।1।1

अवर्णाक्षेपनिर्वादपरीवादापवादवत्. उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर्ण¦ पु॰ अकारैकस्थानिको वर्णः शा॰ त॰। ह्रस्वदीर्घप्लुतो-दात्तानुदात्तस्वरितानुनासिकाननुनासिकभेदेन अष्टादश-संज्ञकेषु (अ)वर्ण्णेषु”
“ऐत्यष्टादशाना संज्ञा” सि॰ कौ॰। वर्ण्यतेऽनेन वर्ण्णः प्रशंसा विरोधे न॰ त॰। प्रशंसाविरो-धिनि

२ अपवादे।
“सोढुं न तत्पूर्व्वमवर्ण्णमीशे
“नचावदद्भर्त्तुरवर्ण्ण मार्य्या” इति च रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर्ण¦ mfn. (-र्णः-र्णा-र्णी-र्णं)
1. Colourless.
2. Bad, low, destitude of good qualities. m. (-र्णः) Censure, blame. E. अ neg. and वर्ण praise, colour, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर्ण [avarṇa], a.

Colourless, having no marks.

Bad, low, destitute of good qualities.

(र्णः) Scandal, illrepute, stigma, spot; सोढुं न तत्पूर्वमवर्णमीशे R.14.38.

Blame, censure; न चावदद् भर्तुरवर्णमार्या 57 spoke no ill words.

Epithet of 18 letters according to ह्रस्व, दीर्घ, प्लुत, उदात्त, अनुदात्त &c. -Comp. -वादः reproach, censure. -संयोगः No connection with any caste.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर्ण/ अ-वर्ण mfn. having no outward appearance S3vetUp. , colourless (Comm. ; said of नरand नारास्यण) MBh. iii , 8384

अवर्ण/ अ-वर्ण m. " no praise " , blame , speaking ill of Ragh. xiv , 38 and 57 Ra1jat.

अवर्ण/ अ-वर्ण m. the vowel अor आAPra1t.

"https://sa.wiktionary.org/w/index.php?title=अवर्ण&oldid=489101" इत्यस्माद् प्रतिप्राप्तम्