अवर्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर्षण¦ न॰ अभावे न॰ त॰।

१ वर्षणाभावे न॰ ब॰।

२ वर्षणशून्ये त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवर्षण/ अ-वर्षण n. id Vet.

"https://sa.wiktionary.org/w/index.php?title=अवर्षण&oldid=489106" इत्यस्माद् प्रतिप्राप्तम्