सामग्री पर जाएँ

अवलम्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलम्बः, पुं, (अव + लवि + अच् ।) अवलम्बनं । अवपूर्ब्बलम्बधातोरल्प्रत्ययेन निष्पन्नः ॥ (आश्रयः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलम्ब¦ पु॰ अव + लबि--आधारे घञ्।

१ आश्रये। भावे घञ्।

२ द्रव्यान्तराश्रयणे।
“साबलम्बगमना मृदुस्वना” रघुः। करणे घञ्।

२ अवलम्बसाधने दण्डादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलम्ब¦ m. (-म्बः)
1. Asylum, dependance, support.
2. Depending, hanging on or from.
3. A prop, a stay.
4. A suspender.
5. A perpen- dicular. E. अव before लवि to go, &c. अच् affix; also अवलम्बनं

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलम्बः [avalambḥ], 1 Hanging down.

Hanging on, dependence on (fig. also); तन्तुजालावलम्बाः Me.72; कुनृपतिभवन- द्वारसेवा˚ Bh.1.67.

A prop, stay, support (lit. and fig.); help, assistance (fig.); सावलम्बगमना R.19.5 walking supported by others; नभसि निरवलम्बे Chāt.1.8; संततिविच्छेदनिरवलम्बानाम् Ś.6; दैवेनेत्थं दत्तहस्तावलम्बे Ratn.1. 6; चित्रलेखादत्तहस्तावलम्बा V.1; see. हस्तावलम्ब also.

Hence, a crutch or stick for support.

A suspender.

An appendage.

A perpendicular line.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलम्ब/ अव-लम्ब mf( आ)n. hanging down from( loc. R. )orto (in comp. MBh. xiii , 982 )

अवलम्ब/ अव-लम्ब m. hanging on or from Megh.

अवलम्ब/ अव-लम्ब m. depending , resting upon L.

अवलम्ब/ अव-लम्ब m. dependance , support , a prop , a stay Ragh. xix , 50 , etc. (See. निर्-अवत्) , a perpendicular L. (See. पृष्ठ्या-वत्.)

"https://sa.wiktionary.org/w/index.php?title=अवलम्ब&oldid=489110" इत्यस्माद् प्रतिप्राप्तम्