सामग्री पर जाएँ

अवलिप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलिप् [avalip], 6 P. To smear, anoint (generally used in p. p.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलिप्/ अव- P. ( ind. -लिप्य)to smear , KaushBr. S3a1n3khS3r. Sus3r. : A1. ( p. -लिम्पमान)to smear one's self. BhP.

"https://sa.wiktionary.org/w/index.php?title=अवलिप्&oldid=210517" इत्यस्माद् प्रतिप्राप्तम्