अवलिप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलिप्तः, त्रि, (अव + लिप् + क्त ।) धनादिगर्ब्बितः । यथा, -- “न संवसेच्च पतितैर्न चाण्डालैर्न पुक्कशैः । न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावशायिभिः” ॥ इति भानवे ४ अध्याये ७९ श्लोकः । अवलिप्ता धनादिगर्ब्बिता इति कुल्लूकभट्टः ॥ “अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः” । इति देवीमाहात्म्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलिप्त¦ त्रि॰ अव + लिप--क्त।

१ गर्विते
“न मूर्खैर्नावलिप्तैश्च[Page0444-a+ 38] नान्त्यैर्नान्त्यावसायिभिः” मनुः।

२ कृतलेपने

३ समन्तात् लिप्तेच

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलिप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Anointed, plastered, smeared.
2. Proud, arrogant. E. अव before लिप्त smeared.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलिप्त [avalipta], p. p. [लिप्-क्त]

Proud, arrogant, haughty, न मूर्खैर्नावलिप्तैश्च (संवसेत्) Ms.4.79.

Anointed, plastered, smeared

Killed; केनान्येनावलिप्ताः Mu.3.27.

Disgraced, defamed; अहंकृतावलिप्तैश्च Mb.1.158.11. ˚ता, ˚त्वम् unction; pride, arrogance, vanity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलिप्त/ अव-लिप्त mfn. smeared MBh. i , 6391 ; viii , 2059 Sus3r. Vet.

अवलिप्त/ अव-लिप्त mfn. furred (as the tongue) Sus3r.

अवलिप्त/ अव-लिप्त mfn. (= अपि-रिप्तSee. )blind (?) VS. xxiv , 3 Kaus3.

अवलिप्त/ अव-लिप्त mfn. proud , arrogant Mn. iv , 79 MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=अवलिप्त&oldid=489114" इत्यस्माद् प्रतिप्राप्तम्