अवलिह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलिह् [avalih], 2 U. To lick, lap; see अवलीढ below -freq. (लेलेढि) To lick again and again.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलिह्/ अव- P. -लेढि( impf. अवा-लेट्; Pot. -लिहेत्[ MBh. xiii , 2286 VarBr2S. ] or -लिह्यात्; ind.p. -लिह्य; rarely A1. sg. -लिहेMBh. i ,667 ) to lick , lap AitBr. Ka1t2h. etc. : Intens. ( p. -लेलिहत्)to flicker (as a flame) MBh. i , 1181

"https://sa.wiktionary.org/w/index.php?title=अवलिह्&oldid=210521" इत्यस्माद् प्रतिप्राप्तम्