सामग्री पर जाएँ

अवली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवली [avalī], 4 A.

To stick, hang on.

To bow, stoop; Mb.8.

To hide oneself in; Rām.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवली/ अव- A1. ( p. -लीयमान; impf. 3. pl. अवा-लियन्त)to stick to( loc. ) Sus3r. ; to bow , stoop MBh. viii , 939 , to hide one's self in( loc. ) R. vi , 99 , 43 ( pr. p. P. 4 , लियत्).

"https://sa.wiktionary.org/w/index.php?title=अवली&oldid=489115" इत्यस्माद् प्रतिप्राप्तम्