अवलेपन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलेपनम्, क्ली, (अव + लिप् + ल्यट् भावे ।) विले- पनं । म्रक्षणं । माखा इति भाषा । अवपूर्ब्बक- लिपधातोरनट् प्रत्ययेन निष्पन्नं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलेपन¦ न॰ अव + लिप--भावे ल्युट्।

१ विलेपे,

२ म्रक्षणे,

३ सम्बन्धे

४ गर्वे च। करणे ल्युट्।

५ चन्दनादौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलेपन¦ n. (-नं)
1. Daring, proud or arrogant purpose.
2. Anointing. E. अव, लिप to smears, &c. ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलेपनम् [avalēpanam], 1 Anointing.

Oil, any unctuous substance.

Union, association.

Pride, arrogance; तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान्हरः Rām.1.43.6.

The sandal tree. (चन्दन).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलेपन/ अव-लेपन n. ointment

अवलेपन/ अव-लेपन n. proud behaviour R. i , 44 , 9 and 36.

"https://sa.wiktionary.org/w/index.php?title=अवलेपन&oldid=489129" इत्यस्माद् प्रतिप्राप्तम्