अवलोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलोक¦ पु॰ अव + लुक--लोक--वा घञ्। दर्शने चाक्षुषज्ञापे
“जृम्भाङ्गभङ्गनयनमीलनाङ्गावलोककृत्” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलोक¦ m. (-कः) Sight, seeing. E. अव, and लोकृ to see, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलोकः [avalōkḥ], 1 Seeing, beholding; जृम्भाङ्गभङ्गनयनमीलनाङ्गा- वलोककृत् S. D.; वनशोभावलोकाय V.4.31.

Sight.

Looking down upon with compassion. -Comp. -लवः A glance, side-look; स्मायावलोकलवदर्शितभाव Bhāg.1.61.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलोक/ अव-लोक m. looking upon or at , viewing Vikr. S3is3. ix , 71 Sa1h. , look , glance BhP.

"https://sa.wiktionary.org/w/index.php?title=अवलोक&oldid=489133" इत्यस्माद् प्रतिप्राप्तम्