अवलोकन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलोकनम्, क्ली, (अव + लुक् + ल्युट् भावे ।) दर्शनं । आलोकनं । इति हेमचन्द्रः ॥ (“जलवेलावलोकनकुतूहली” । इति नागानन्दे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलोकन¦ न॰ अव + लुक--लोक--वा ल्युट्।

१ दर्शने,

२ अनु-सन्धाने च।
“न बभुवुरवलोकनक्षमाः” रघुः। करणेल्युट्।

३ आलोके,

४ नेत्रे च। योगनिद्रान्तविषदैःपावनैरवलोकनैः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलोकन¦ n. (-नं) Sight, seeing. E. अव, लोकृ to see, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलोकनम् [avalōkanam], 1 Looking at, beholding, seeing; नो बभूवुरवलोकनक्षमाः R.11.6.

Looking over, commanding a view of; दीर्घिकावलोकनगवाक्षगता M.1.

Sight, eye.

A look, glance; योगनिद्रान्तविशदैः पावनैरवलोकनः R.1.14.

Looking out for, inquiry, seeking.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलोकन/ अव-लोकन n. seeing , beholding , viewing , observing Ragh. xi , 60 , etc.

अवलोकन/ अव-लोकन n. a look , glance Ragh. x , 14 , etc.

अवलोकन/ अव-लोकन n. " looking like " , appearance of (in comp. ) BhP.

अवलोकन/ अव-लोकन n. ( आ). the aspect (of planets) VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=अवलोकन&oldid=489135" इत्यस्माद् प्रतिप्राप्तम्