अवलोक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलोक् [avalōk], 1 A. or 1 P.

To see, behold, view, look at; observe (lit.); नोलूकोप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् Bh.2.93; परिक्रम्यावलोक्य च (in dramas); सलिलेष्ववलोकयत इवात्मानं प्रतिष्ठानस्य V.2 being reflected in; मार्गं or वर्त्म अवलोक् to wait for; प्रयोगम् witness a performance; M.2; निमित्तानि अवलोकयेत् Bṛi. S.53. 15; look out for, seek; consult (as opinions).

To look at or see (in astron.); exercise influence upon; सुरपतिगुरुणावलोकिते Bṛi. S.5.62; शुक्रवाचस्पतिभ्यां च तव भार्यावलोकिता Mārk. P.

To find,; observe, see; be aware of, meditate or reflect upon; आत्मानमात्मन्य- वलोकयन्तम् Ku.3.5; R.8.74; 11.67.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवलोक्/ अव- cl.1 A1. -लोकते, to look Sa1h. Hit. : cl.10 P. -लोकयति( p. -लोकयत्; ind.p. -लोक्य)to look upon or at , view , behold , see , notice , observe MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=अवलोक्&oldid=210570" इत्यस्माद् प्रतिप्राप्तम्