अववाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अववादः, पुं, (अव + वद् + घञ् ।) आज्ञा । निन्दा । विश्वासः । इति मेदिनी ॥ अवशः, त्रि, (न विद्यते वशमायत्तत्वं यस्य ।) अवशीभूतः । विवशः । यथा, -- “श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यञ्च क्रिया कार्य्या विधानतः” ॥ इति शुद्धितत्त्वं ॥ (क्लीं, अवश्यं । निश्चितम् ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अववाद पुं।

आज्ञा

समानार्थक:अववाद,निर्देश,निदेश,शासन,शिष्टि,आज्ञा,शास्त्र,हव

2।8।25।2।1

न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम्. अववादस्तु निर्देशो निदेशः शासनं च सः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अववाद¦ पु॰ अव + वद--घञ्।

१ निन्दायाम्,

२ विश्वासे,

३ अवज्ञायाम्,

४ अवलम्बने च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अववाद¦ m. (-दः)
1. A command, an order.
2. Censure, reproach.
3. Trust, confidence. E. अव implying disrespect, and वाद speech.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अववादः [avavādḥ], 1 Censure, reproach.

Trust, confidence.

Disregard, disrespect.

Support, dependence on.

Evil report.

A command, an order.

Information.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अववाद/ अव-वाद m. speaking ill of , evil report L.

अववाद/ अव-वाद m. a command , order L.

अववाद/ अव-वाद m. trust , confidence L.

अववाद/ अव-वाद m. instruction , teaching Buddh.

"https://sa.wiktionary.org/w/index.php?title=अववाद&oldid=489147" इत्यस्माद् प्रतिप्राप्तम्