अवश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश¦ त्रि॰ नास्तिवशमायत्तत्वं यस्य।

१ अस्वाधीने,

२ कामादि-परवशे,

३ पराधीने च।
“जग्ध्वाह्यविधिना मांसंप्रेत्य तैरद्यतेऽवशः” मनुः। कार्य्यतेऽह्यवशः कर्म्म सर्वःप्रकृतिजैर्गुणैः”
“कार्य्यतेऽह्यवशोऽपि सन्” इति च गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश¦ mfn. (-शः-शा-शं)
1. Independent, unsubjected, unrestrained.
2. Necessary, certain. E. अ neg. वश subjection.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश [avaśa], a. [नास्ति वशं आयत्तत्वं यस्य]

Independent, free; विशन्ति चावशाः पार्थ योगाद्योगबलान्विताः Mb.12.3.24.

Not compliant or docile, disobedient, self-willed; स्त्री चावशा Pt.1.424; Ms.5.33.

Not subjected to or swayed; अवशो विषयाणाम् K.45; uncontrolled, unrestarined; ˚इन्द्रियचित्तानाम् H.1.17;2.14; Dk.34; मधुरैरवशानि लम्भयन् वशम् Ki.2.55 wild.

Not master of oneself, subject to the senses; कमपरमवशं न विप्रकुर्युः Ku.6.95.

Not having one's own will, dependent, helpless, powerless; सकलमवशं सीदति जगत् H.2.76; कार्यते ह्यवशः Bg.3.5; K.174; Pt.1.335; U.3; कथमवशो ह्ययशोविषं पिबामि Mk.1.13; विमुञ्चन्त्यवशा देहं कालस्य वशमागताः Rām. Mu.1.12.

Necessary, certain; किमस्य भवतो यथा सुहृद एव नाशो$वशः Mu.6.16. -Comp. -इन्द्रियचित्त a. whose mind and senses are not held in subjection. -गa. Not being in any one's power.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश/ अ-वश mf( आ)n. unsubmissive to another's will , independent , unrestrained , free , AV. vi , 42 , 3 and 43 , 3 , etc.

अवश/ अ-वश mf( आ)n. not having one's own free will , doing something against one's desire or unwillingly Mn. v , 33 Bhag. etc.

"https://sa.wiktionary.org/w/index.php?title=अवश&oldid=489148" इत्यस्माद् प्रतिप्राप्तम्