अवशेष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवशेष¦ पु॰ न॰ अव + शिष--भावे घञ्।

१ कृतपदार्थस्य शेषे

२ समाप्तौ च
“तोयावशैषेण हिमाभमभ्रम्” भट्टिः कर्मणिघञ्। अवशिष्टे। [Page0445-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवशेष¦ m. (-षः)
1. Leavings, remainder.
2. End, close, termination. E. अव, and शेष remainder.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवशेषः [avaśēṣḥ], 1 Remnant, rest, leavings, remainder; रक्षसामवशेषेण, अह्नः, पुण्यानाम्, बलं तदवशेषं तु नाशयामास वानरः Rām.5.46.38; वृत्तान्त˚ M.5 the rest of the story; in this sense usually in comp.; अर्धम् having only one half left; कथा˚ or नाम˚ one who survives only in narration or name, having only the tale or name left behind; used figuratively for dead; see the words s. v., भस्म˚ remaining only in ashes, reduced to ashes; भस्मावशेषः कथमेवमुष्णः Ś.3.3; भस्मावशेषं मदनं चकार reduced to ashes Ku.3.72, Śi.1.16; सावशेषमिव भट्टिन्या वचनम् M.4 unfinished; सावशेषो विषवेगः ibid. still remaining; शीर्षावशेषीकृतः Bh.2.34; Ratn.2.2; R.2.69; शृणु मे सावशेषं वचः Ś.2 hear me out, let me finish my speech; अल्पावशेषायुः K.46 having a short span of life; see निरवशेष also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवशेष/ अव-शेष n. leavings , remainder Mn. viii , 159 , etc.

अवशेष/ अव-शेष n. often ifc. e.g. अर्धा-व्, कथा-व्, पिता-व्See.

अवशेष/ अव-शेष etc. See. अव-शिष्.

"https://sa.wiktionary.org/w/index.php?title=अवशेष&oldid=489154" इत्यस्माद् प्रतिप्राप्तम्