अवश्यकता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्यकता¦ f. (-ता)
1. Necessity, obligation.
2. Certainty. E. तल् added to अवश्यक; also अवश्यकत्वं with त्व aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्यकता [avaśyakatā] त्वम् [tvam], त्वम् Necessity, obligation, certainty.

"https://sa.wiktionary.org/w/index.php?title=अवश्यकता&oldid=489158" इत्यस्माद् प्रतिप्राप्तम्