अवश्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्यम्, व्य, (न वश्यं ।) निश्चयः । तत्पर्य्यायः । नूनं २ । निश्चितं ३ । इत्यमरः ॥ (“अवश्यं याति तिर्य्यक्त्वं जग्ध्वा चैवाहुतं हविः” । इति मनुः ॥) (न + वश + यत् ।) अनायत्ते त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्यम् अव्य।

निश्चितम्

समानार्थक:सृष्टि,केवल,ध्रुव,नूनम्,अवश्यम्

3।4।16।1।3

प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्. संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्यम्¦ अव्य॰ अव + श्यै--डमु।

१ निश्चये

२ अशक्यनिवारणै च।
“अवश्यं याति तिर्य्यक्त्वं जग्धा चैवाहुतं हविः” मनुः
“अवश्यम्भाविन्यर्थे वै सन्तापो नेह विद्यते” भा॰ शा॰ प॰।
“लुम्पेदवश्यमःकृत्ये तुम्काममनसोरपि” इत्युक्तेः कृत्यान्तेमलोपः अवश्यपाच्यम्।
“अवश्यभव्येष्वनवग्रहग्रहा” नैष॰ अवश्यम् भवः ठञ् अव्ययस्यटिलोपः आवश्यकः। अवश्यम्भवे त्रि॰।
“एतेष्वावश्यकस्त्वसौ” भाषा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवश्यम् [avaśyam], ind. [अव-श्यै-डमु Tv.]

Necessarily, inevitably; त्वामप्यस्रं नवजलमयं मोचयिष्यन्त्यवश्यम् Me.95.

Certainly, at all events, by all means, surely, of course; अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः Ms.12.68; अवश्यं यातारश्चिरतरमुषित्वापि विषयाः Bh.3.16; तां चावश्यं दिवसगणनात- त्परामेकपत्नीम् (द्रक्ष्यसि) Me.1,63; अवश्यमेव Most surely; if compounded with pot. pass. the final nasal is dropped, लुम्पेदवश्यमः कृत्ये; अवश्यपाच्य to be necessarily cooked; अवश्यकार्य to be necessarily done.

"https://sa.wiktionary.org/w/index.php?title=अवश्यम्&oldid=210653" इत्यस्माद् प्रतिप्राप्तम्