अवष्टभ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टभ्य¦ अव्य॰ अव + स्तम्भ ल्यप् षत्वम्। अवलम्ब्येत्यर्थे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टभ्य¦ ind.
1. Leaning upon, holding.
2. Stopping, arresting. E. अव be- fore स्तभि to stop, ल्यप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टभ्य/ अव-ष्टभ्य ind. p.See. अव-ष्टम्भ्.

अवष्टभ्य/ अव-ष्टभ्य mfn. to be seized or stopped Katha1s.

"https://sa.wiktionary.org/w/index.php?title=अवष्टभ्य&oldid=210669" इत्यस्माद् प्रतिप्राप्तम्