अवष्टम्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टम्भः, पुं, (अव + ष्टम्भ रोधे इति + घञ् । षत्वञ्च ।) स्वर्णं । (“रघोरवष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः” । इति रघुवंशे ।) स्तम्भः । प्रारम्भः । इति मेदिनी ॥ सौष्ठवं । इति हलायुधः ॥ (अवलम्बनं । बोधनम् । निष्पन्दता ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टम्भ पुं।

मदः

समानार्थक:दर्प,अवलेप,अवष्टम्भ,चित्तोद्रेक,स्मय,मद,टङ्क,आमोद,वितान

1।7।22।2।3

गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः। दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः। अनादरः परिभवः परीभावस्तिरस्क्रिया॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टम्भ¦ पु॰ अव + स्तम्भ--घञ् षत्वम्।

१ प्रारम्भे

२ अनम्रतायाम्

३ आलम्बने।
“अवष्टम्भकरं वापि भयघ्नं दण्डधारणम्”। सुश्रु॰ कर्म्मणि घञ्।

३ स्तम्भे,
“रघोरष्टम्भमयेन पत्रिणा” रघुः
“न पर्य्याप्तकावष्टम्भपादप्रसारणानि गुरुसन्निधौकुर्य्यात्” सुश्रुतः

४ सुवर्ण्णे च भावे ल्युट्। अवष्टम्भ-नम्। प्रारम्भे आलम्बने च न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टम्भ¦ m. (-म्भः)
1. Gold.
2. Commencement, beginning.
3. A post or pillar.
4. Excellence.
5. Impediment.
6. Support, stay.
7. Paralysis. E. अव, स्तभि to stay or stop, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टम्भः [avaṣṭambhḥ], [स्तम्भ्-घञ्, सस्य षत्वम्]

Leaning, resting upon.

Support, prop; मेरोश्चतुर्दिशमवष्टम्भगिरय उपक्लृप्ताः Bhāg.5.16.11. पक्षाभ्यामीषत्कृतावष्टम्भः K.34,44,186, 231,248; खड्गलतावष्टम्भनिश्चलः Māl.3; (hence) having recourse to, plucking up or summoning (as courage); तत्कथमहं धैर्यावष्टम्भं करोमि Pt.1; so पौरुष˚, धीरत्व˚ Māl.2; सहजसत्त्व˚ K.286.

Haughtiness, pride, dignity, majestic greatness; सावष्टम्भाकृतिना K.179 dignified, noble, see सावष्टम्भ.

A post, pillar.

Gold.

Commencement, beginning.

Stopping, standing still, staying.

Courage, steadiness K.156,157; resolute determination; ईदृशो$स्यावष्टम्भः Ratn.4; अविनयकोपितो$- वष्टम्भं कृत्वा K.261 plucking up courage; पलायनमवष्टम्भो वा Pt.4 holding out (as opposed to पलायनम्).

Obstruction, impediment.

Paralysis; stupefaction K.141.

Excellence. cf. अवष्टम्भः सुवर्णे च स्तम्भ- प्रारम्भयोरपि । Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टम्भ/ अव-ष्टम्भ m. leaning or resting upon Sus3r. etc.

अवष्टम्भ/ अव-ष्टम्भ m. having recourse to anything , applying Pan5cat. Sa1h.

अवष्टम्भ/ अव-ष्टम्भ m. self-confidence , resoluteness Sus3r. Pan5cat. (See. सा-वष्ट्)

अवष्टम्भ/ अव-ष्टम्भ m. beginning L.

अवष्टम्भ/ अव-ष्टम्भ m. obstruction , impediment L.

अवष्टम्भ/ अव-ष्टम्भ m. post or pillar L.

अवष्टम्भ/ अव-ष्टम्भ m. gold L.

"https://sa.wiktionary.org/w/index.php?title=अवष्टम्भ&oldid=489162" इत्यस्माद् प्रतिप्राप्तम्