अवष्टम्भ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टम्भ् [avaṣṭambh], 5, 9. P.

To lean or rest upon; धनुरवष्टभ्य Mv.5; so दण्डम्; प्रकृतिं स्वामवष्टभ्य Bg.9.8 by the help of; वृद्धां भार्यामवष्टभ्य Rām. on account of.

To block up; कोसलनृपतेर्द्वारमवष्टभ्य Ratn.4.

To wrap, envelop, cover with; K.116; तिमिरेणावष्टभ्यमाने जीवलोके 159; occupy; Dk.159.

To support, prop, hold up; clasp, embrace; अवष्टभ्यासौ माम् Mv.5.5; क्रोडविभागेन मामवष्टभ्य K.33,42,54.

To hinder, stop, arrest, hold or keep back; अवष्टभ्यमान इव जलधरैः K.33.

To be near.

To be astounded or bewildered.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवष्टम्भ्/ अव-ष्टम्भ् ( स्तैन्भ्) , -ष्टभ्नोति(etc. Pa1n2. 8-3 , 63 seqq. ; generally ind.p. -ष्टभ्यA1s3vS3r. etc. ) to lean or rest upon , 3 , 68 , etc. ; to bar , barricade R. iii , 56 , 7 ; -ष्टभ्नाति( Katha1s. ; Inf. -ष्टब्धुम्ib. ; Pass. aor. अवा-ष्टम्भिRa1jat. )to seize , arrest R. v , 25 , 52 , etc.

"https://sa.wiktionary.org/w/index.php?title=अवष्टम्भ्&oldid=210675" इत्यस्माद् प्रतिप्राप्तम्