अवसञ्ज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसञ्ज् [avasañj], 1 P.

To suspend, attach, cling to, throw, place; अशिथिलमपरावसज्य कण्ठे Śi.7.16; so स्कन्धे पाणिम्, शरीरे भूषणानि &c.

To entrust to, throw on.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसञ्ज्/ अव- ( ind.p. -सज्य, Imper. 3. pl. Pass. -सज्यन्ताम्)to suspend , attach to , append MBh. xv , 436 Hariv. R. , (See. अव-सृज्at end); to charge with (a business ; acc. ) R. iv , 42 , 7 : A1. -सज्जते, to adhere or cleave to , not leave undisturbed MBh. xiii , 2198.

"https://sa.wiktionary.org/w/index.php?title=अवसञ्ज्&oldid=210692" इत्यस्माद् प्रतिप्राप्तम्