अवसथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसथः, पुं, (अव + सो + क्थन् ।) छात्रनिलयः । इति हेमचन्द्रः ॥ पाठशाला चौपाडी यस्य प्रसिद्धिः । ग्रामः । इति शब्दरत्नावली ॥ गृहं । इति हलायुधः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसथ¦ पु॰ अव + सो--कथन्।

१ निलये,

२ ग्रामे च। अव-स्यति शास्त्रमत्र अव + सो कथन्।

३ छात्रनिलये मठे हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसथ¦ m. (-थः)
1. A village.
2. A college, a school. n. (-थं) A house. E. अ neg. वस to dwell, and अथच् affix; than which there is no other or better abode.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसथः [avasathḥ], [अव-सो-कथन्]

A dwelling place, habitation.

A village.

A school, college (छात्रालयः, मठः); see आवसथ. -थम् A house.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसथ m. (for आ-वसथSee. )habitation Hcat.

अवसथ m. a village L.

अवसथ m. a college , school L.

अवसथ n. a house , dwelling L.

"https://sa.wiktionary.org/w/index.php?title=अवसथ&oldid=489168" इत्यस्माद् प्रतिप्राप्तम्