अवसद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसद् [avasad], 1. P.

To sink down, faint, fail, give away; आस्तिकः सततं शृण्वन् न कृच्छ्रेवसीदति Mb.1.1.62. करिणी पङ्कमिवावसीदति Ki.2.6 sinks or fails; पौरुषम् 7; अवसीदन्ति मे प्राणाः Mb.; न हीङ्गितज्ञो$वसरे$वसीदति Ki.4.2 fails not (does not shut his lips); न कृच्छ्रेष्ववसीदति Mb; Ms.4.187, Bk.6.24.

To suffer, be neglected or interfered with नावसीदति वा गुरु प्रयोजनम् K.181.

To become disheartened or exhausted; Dk.127.

To perish, come to an end, be ruined; सर्वमस्मत्कुटुम्बकमवसीदेत् Dk.6; नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति Bh.2.86. -Caus.

To cause to sink; to dispirit, render downhearted, to ruin; कुटुम्बकं चावसादितम् Dk.41, ruined; आत्मानमात्मना$नवसाद्यैवोद्धरन्ति सन्तः 54 without ruining or killing; Bg.6.5; राज्यस्य मूलं हस्त्यश्वमवसादयेत् Mu.3 ruin.

To allay, remove; औत्सुक्यमात्रमवसादयति प्रतिष्ठा Ś.5.6 (v. l. अवसादयति); अयमहमवसादयामि वः सपत्नान् Dk.127 destroy, kill; अवसादितवाचाम् Śi.1.3 rendered speechless.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसद्/ अव- P. -सीदति(rarely A1. e.g. Pot. -सिदेतMBh. i , 5184 ; impf. -सीदतR. iv , 58 , 6 )to sink (is into water) Sus3r. BhP. ; to sink down , faint , grow lean([ TS. ; PBr. ]), become exhausted or disheartened , slacken , come to an end , perish, Caus. ( p. -सादयत्; ind.p. -साद्य)to cause to sink (as , into water) Sus3r. ; to render downhearted , dispirit , ruin ChUp. MBh. etc. ; to frustrate MBh. xii , 2634 R. v , 51 , 2.

"https://sa.wiktionary.org/w/index.php?title=अवसद्&oldid=210699" इत्यस्माद् प्रतिप्राप्तम्