अवसर्पिणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसर्पिणी, स्त्री, (अव + सृप + णिन् ङीप् ।) जिनानां कालविशेषः । स तु दशकोटिकोटि- सागरवर्षेण समाप्यते । इति हेमचन्द्रः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसर्पिणी¦ f. (-णी) A Jaina division of time; ten Crores of crores of Sa4garas or oceans of years. E. अव, सृप to go, णिनि and ङीप् affs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसर्पिणी/ अव-सर्पिणी f. " going or gliding down gradually " , a descending period of a long duration and alternating with the " ascending one "( उत्-सर्पिणीSee. ; both the ascending [ उत्-स्] and descending [ अव-स्] cycle are divided into six stages each: good-good , good , good-bad , bad-good , bad , bad-bad) Jain. A1ryabh.

"https://sa.wiktionary.org/w/index.php?title=अवसर्पिणी&oldid=210720" इत्यस्माद् प्रतिप्राप्तम्