अवसाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसादः, पुं, (अव + सद् + घञ् ।) अवसन्नता । तत्पर्य्यायः । विषादः २ सादः ३ विषण्णता ४ । इति हेमचन्द्रः ॥ (शेषः । क्षयः । यथा, -- “धैर्य्यावसादेन हृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः” । इति किरातार्ज्जुनीये ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसाद¦ पु॰ अव + सद--घञ्।

१ नाशे,

२ विषादे,

३ स्वकार्य्याक्षमत्वरूपावसन्नतायाञ्च।
“विपदेति तावदवसादकरी” किरा॰
“वैद्यासनावसादो वा रोगी वा स्यादधोमुखः
“स्वरावसादोषुर्घुरक” इति च सुश्रुतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसाद¦ m. (-दः)
1. Lassitude, want of energy or spirit, especially as proceeding from doubtful or unsuccessful love.
2. Exhaustion, fatigue.
3. In law, badness of a cause.
4. End, termination. E. अव, षद to go, to sink, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसादः [avasādḥ], 1 Sinking, fainting, sitting down Ki.18. 47; अनवसादः safety, protection; failure, as of the voice.

Ruin, loss, destruction, decline; धैर्यावसादेन कृतप्रसादा वन्यद्विपेनेव निदाघसिन्धुः Ki.3.38; पर्यायजयावसादा Ki.17.18; विपदेति तावदवसादकरी Ki.18.23,6.41; Mv.2.

End, termination.

Want of energy, exhaustion, languor, fatigue, pain; बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम् Rām.4.55.11. किमिवावसादकरमात्मवताम् Ki.6.19.

(In law) Badness of a cause, defeat, losing (a cause); अलं स्वपक्षावसादशङ्कया M.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसाद/ अव-साद m. sinking (as of a chair) Sus3r.

अवसाद/ अव-साद m. the growing faint (as of a sound) ib.

अवसाद/ अव-साद m. failing exhaustion , fatigue , lassitude ib.

अवसाद/ अव-साद m. defeat Ma1lav.

अवसाद/ अव-साद m. want of energy or spirit (especially as proceeding from doubtful or unsuccessful love) L.

अवसाद/ अव-साद m. (in law) badness of a cause L.

अवसाद/ अव-साद m. end , termination L. (See. निर्-अव्.)

अवसाद/ अव-साद etc. See. अव-सद्.

"https://sa.wiktionary.org/w/index.php?title=अवसाद&oldid=489177" इत्यस्माद् प्रतिप्राप्तम्