अवसान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसानम्, क्ली, (अव + सो + ल्युट् ।) क्रियासमाप्तिः । शेषः । तत्पर्य्यायः । सातिः २ । इत्यमरः ॥ विरामः ३ । इति जटाधरः ॥ मृत्युः । (“पुंसोऽवसानं व्रजतोऽपि निष्ठुरै- रिष्टैर्धनैः पञ्चपदीनमुच्यते” । इति पञ्चतन्त्रे ।) सीमा । इति हेमचन्द्रः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसान नपुं।

समापनम्

समानार्थक:साति,अवसान,इति

3।2।38।2।4

निष्ठयूतिर्निष्ठेवननिष्ठीवनमित्यभिन्नानि। जवने जूतिः सातिस्त्ववसाने स्यादथ ज्वरे जूर्तिः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसान¦ न॰ अव + सो--ल्युट्।

१ विरामे,

२ समाप्तौ,

३ सीमायां,

४ समापने

५ मृत्यौ च।
“न योषिद्भ्यः पृथग्दद्यादवसानदिनादृते” उ॰ त॰ स्मृतिः।
“विरामोऽवसानम्” पा॰
“होमावसाने कृततूर्य्यनादः” हेमा॰ दा॰ स्व॰ पुरा॰।
“दोहावसाने पुनरेव दोग्ध्रीम्”
“तच्छिष्याध्ययननिवे-दितावसानाम्”।
“दिनावसानोत्सुकबालवत्साम्” इतिच रघुः
“व्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोःसदा” मनुः।
“दिवावसानच्छायेव” शकु॰ अवस्यति स्थाप्य-तेऽस्मिन्
“आघारे ल्युट्।

६ स्थाने।
“अदाद्यमोऽवसानंपृथिव्याः य॰

१२ ,

४५ ,
“अवसानं स्थानमिति” वेददी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसान¦ n. (-नं)
1. Conclusion, termination, cessation.
2. Death.
3. Boundary, limit.
4. (In grammar,) Disjunction of letters. E. अव, षो to finish, ल्युट् affix; ओ is changed to आ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसानम् [avasānam], [अव-सो-ल्युट्]

Stopping.

Conclusion, termination, cessation, end; दोहावसाने पुनरेव दोग्ध्रीम् R.2. 23,45; तच्छिष्याध्ययननिवेदितावसानाम् 1.95; इत्येतदवसानं कथायाः M.5 thus ends the story; ˚विरसे K.18; आत्मनः सुखा- वसानेन V.3 at the sacrifice of; (at the end of comp.) ending with, terminating at; स चायमङ्गुलीयकदर्शनावसानः Ś.7; यत्खलु दुःखावसानमेव दुःखम् K.328.

Death, decease; अवसाने$ङ्गराजस्य योद्धव्यं भवता किल Ve.5.39; मूलपुरुषावसाने संपदः परमुपतिष्ठन्ति Ś.6.

boundary, limit; विलोकिता दर्शनीयानामवसानभूमिः K.124 furthest or highest limit.

(In gram.) The last part of a word or period (opp. आदि); आदिमध्यावसानेषु यरता यान्ति लाघवम्; अनीकपदाव- सानं देवादि नाम R.18.1 (i. e. देवीनाक) विरामो$वसानम्, वर्णानामभावो$वसानसंज्ञः स्यात् P.I.4.11; रवरवसानयोर्विसर्जनीयः VIII.3.15.

A pause.

The end of a verse, or the verse itself; एकावसानाद्व्यवसाना-ऋक्.

A place of dismounting from a horse.

A place (स्थान); resting place, residence; यमो ददात्यवसानमस्मै Rv.1.14.9. अवसानं भवत्वत्र Mb.5.31.19 ˚दर्श a. looking at one's place of destination. श्येनो नृचक्षा अवसानदर्शः Av.7.41.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसान/ अ-वसान mfn. ( वस्) , not dressed RV. iii , 1 , 6.

अवसान/ अव-सान etc. See. अव-सो.

अवसान/ अव-सान n. (See. अव-मोचन)" where the horses are unharnessed " , stopping , resting-place , residence RV. x , 14 , 9 AV. S3Br. MBh.

अवसान/ अव-सान n. a place chosen or selected for being built upon Ma1nGr2.

अवसान/ अव-सान n. ( ifc. f( आ). Ragh. i , 95 )conclusion , termination , cessation Mn. ii , 71 S3ak. etc.

अवसान/ अव-सान n. death S3ak. Pan5cat.

अवसान/ अव-सान n. boundary , limit L.

अवसान/ अव-सान n. end of a word , last part of a compound or period , end of a phrase Pra1t. Pa1n2.

अवसान/ अव-सान n. the end of the line of a verse or the line of a verse itself. AAnukr. VPra1t. Ka1tyS3r.

अवसान/ अव-सान n. N. of a place , ( g. तक्षशिला-दिSee. )

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसान न.
(अव + षो + ल्युट्), यति, विराम (पाठ में), आश्व.श्रौ.सू. 1.2.11। अवसाय (अव + षो + ल्यप्), विराम लेकर अथवा यति ग्रहण कर, आश्व.श्रौ.सू. 1.2.27।

"https://sa.wiktionary.org/w/index.php?title=अवसान&oldid=489180" इत्यस्माद् प्रतिप्राप्तम्