अवसानम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसानम्, क्ली, (अव + सो + ल्युट् ।) क्रियासमाप्तिः । शेषः । तत्पर्य्यायः । सातिः २ । इत्यमरः ॥ विरामः ३ । इति जटाधरः ॥ मृत्युः । (“पुंसोऽवसानं व्रजतोऽपि निष्ठुरै- रिष्टैर्धनैः पञ्चपदीनमुच्यते” । इति पञ्चतन्त्रे ।) सीमा । इति हेमचन्द्रः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसानम् [avasānam], [अव-सो-ल्युट्]

Stopping.

Conclusion, termination, cessation, end; दोहावसाने पुनरेव दोग्ध्रीम् R.2. 23,45; तच्छिष्याध्ययननिवेदितावसानाम् 1.95; इत्येतदवसानं कथायाः M.5 thus ends the story; ˚विरसे K.18; आत्मनः सुखा- वसानेन V.3 at the sacrifice of; (at the end of comp.) ending with, terminating at; स चायमङ्गुलीयकदर्शनावसानः Ś.7; यत्खलु दुःखावसानमेव दुःखम् K.328.

Death, decease; अवसाने$ङ्गराजस्य योद्धव्यं भवता किल Ve.5.39; मूलपुरुषावसाने संपदः परमुपतिष्ठन्ति Ś.6.

boundary, limit; विलोकिता दर्शनीयानामवसानभूमिः K.124 furthest or highest limit.

(In gram.) The last part of a word or period (opp. आदि); आदिमध्यावसानेषु यरता यान्ति लाघवम्; अनीकपदाव- सानं देवादि नाम R.18.1 (i. e. देवीनाक) विरामो$वसानम्, वर्णानामभावो$वसानसंज्ञः स्यात् P.I.4.11; रवरवसानयोर्विसर्जनीयः VIII.3.15.

A pause.

The end of a verse, or the verse itself; एकावसानाद्व्यवसाना-ऋक्.

A place of dismounting from a horse.

A place (स्थान); resting place, residence; यमो ददात्यवसानमस्मै Rv.1.14.9. अवसानं भवत्वत्र Mb.5.31.19 ˚दर्श a. looking at one's place of destination. श्येनो नृचक्षा अवसानदर्शः Av.7.41.1.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AVASĀNAM : An ancient Bath in Bhārata. One could attain the merits of Sahasragodāna (giving a thousand cows as alms) by bathing in this holy bath. (M.B., Vana Parva, Chapter 82, Stanza 128).


_______________________________
*2nd word in right half of page 78 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अवसानम्&oldid=425613" इत्यस्माद् प्रतिप्राप्तम्