अवसाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसायः, पुं, (अव + सो + घञ् ।) शेषः । समाप्तिः । निश्चयः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसाय¦ पु॰ अव + सो--घञ्।

१ समाप्तौ,

२ शेषे,

३ निश्चये च। ल्यप्।

४ समाप्येत्यर्थे

५ निश्चित्येत्यर्थे च अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसाय¦ m. (-यः)
1. End, conclusion.
2. Termination, completion.
3. Certainty, ascertainment. E. अव, षो to finish, affix ण, and युक् inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसायः [avasāyḥ], [अव-सो-घञ् P.III.1.141]

Conclusion, end, termination; destruction; शरवर्षैरवसायमाश्रयाशः Śi.2. 72.

Remainder.

Completion.

Determination, resolution, decision, certainty. cf. अथावसायः शेषः स्यात् समासो निश्चयो$पि च Medini.

One who brings to an end; अवसायो भविष्यामि दुःखस्यास्य कदा न्वहम् । Bk.6.81.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवसाय/ अव-साय etc. See. अव-सो.

अवसाय/ अव-साय ind.p. ( Pa1n2. 6-4 , 69 )See. - सो.

अवसाय/ अव-साय m. ( Pa1n2. 3-1 , 141 ) " taking up one's abode "See. यत्र-कामा-वसाय

अवसाय/ अव-साय m. termination , conclusion , end L.

अवसाय/ अव-साय m. remainder L.

अवसाय/ अव-साय m. determination , ascertainment L.

"https://sa.wiktionary.org/w/index.php?title=अवसाय&oldid=489182" इत्यस्माद् प्रतिप्राप्तम्