अवस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्, ब्य, (अवर + पूर्ब्बाधरावराणामित्यसि- प्रत्ययः, तत्सन्नियोगेन अवरस्य अवादेशश्च ।) ब्यतिरेकः । इति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्¦ अव्य॰ अवर + प्रथमायाः पञ्चम्याः सप्तम्या वाऽर्थे असिअवादेशः।

१ अवरशब्दार्थे

२ पश्चादर्थे च। अवोरमणीयम्,आगतः, वसति वा। अव--भावे असिच्।

२ रक्षणे न॰। कर्म्मणिअसिच्।

२ यशसि

३ अन्ने

४ धने च न॰।
“मित्रस्य चर्षणीधृतोऽवो देवस्य” य॰

११ ,

६ ,


“अवोरक्षणं द्युम्नं यशोऽन्नंवा” वेददी॰ गमने च
“आवां रथोनियुत्वान् वक्षदवसे” [Page0445-b+ 38] ऋ॰

१ ,

१३

५ ,

४ ,
“अवसे रक्षणाय गमनाय वा” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस् [avas], n. [अव्-भावे असिच्] Ved.

Protection, assistance.

Fame, celebrity.

Food, provision.

Wealth; riches.

Going.

Satisfaction, pleasure.

Wish, will, desire, aspiration. -ind. [अवर-प्रथमायाः पञ्चम्याः सप्तम्या वा$र्थे असि, अव् आदेशः P.V.3.39]

Below, downwards, hitherward.

(As a preposition with instr. or abl.) (a) Below, at the lowest place. (b) Without, on the outside.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस् n. ( अव्) , favour , furtherance , protection , assistance RV. AV. VS.

अवस् n. refreshing RV.

अवस् n. enjoyment , pleasure RV.

अवस् n. wish , desire (as of men for the gods etc. RV. , or of the waters for the sea RV. viii , 16 , 2 )(See. -स्व्-अवस्.)

अवस् ind. (once , before म्, अवर्RV. i , 133 , 6 ; See. Pa1n2. 8-2 , 70 )(fr. 2. अव)downwards RV.

अवस् ind. ( अस्a prep. )down from( abl. or instr. ) RV.

अवस् ind. below (with instr. ) RV. i , 164 , 7 and 18 , x , 67 , 4.

"https://sa.wiktionary.org/w/index.php?title=अवस्&oldid=489191" इत्यस्माद् प्रतिप्राप्तम्