अवस्थान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थानम्, क्ली, (अव + स्था + ल्युट् ।) स्थितिः । वासः । यथा । “परः सन्निकर्षश्च उपर्य्यधोभावा- पन्नसमसूत्रपातन्यायेनैकराश्यवच्छेदेन सहाव- स्थानरूपः” । इति तिथ्यादितत्त्वं ॥ (अवस्था । प्रतिष्ठा । यथा, “कीदृक् ते व्यसनावस्थानम्” । इति पञ्चतन्त्रं । “पद्भ्यां दृढमवस्थानं स कृत्वा कपिकुञ्जरः” । इति रामायणं ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थान¦ n. (-नं) Situation, station, abode, place or period of abiding or staying. E. अव before स्था to stay, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थानम् [avasthānam], 1 Standing, remaining, residing, abiding, dwelling; पूर्वकृतावस्थानेन राजलोकेन K.92; किमिह निवृत्त्यावस्थानम् Pt.1; चतुर्मण्डलावस्थानेन ibid.

Situation, station, position; मधुर˚ दर्शनीयः Ś.6.

Residence, abode, place; घनावस्थानैः K.127.

Period of staying.

Support, यो$वस्थानमनुग्रहः Bhāg.3.27.16.

Stability; अलब्धावस्थानः परिक्रामति Bhāg.5.26.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थान/ अव-स्थान n. standing , taking up one's place R. v , 5 , 18

अवस्थान/ अव-स्थान n. situation , condition Pan5cat. Hit.

अवस्थान/ अव-स्थान n. residing , abiding , dwelling Veda1ntas. Sa1h.

अवस्थान/ अव-स्थान n. stability Ra1jat. (See. अन्-अव्.)

"https://sa.wiktionary.org/w/index.php?title=अवस्थान&oldid=489200" इत्यस्माद् प्रतिप्राप्तम्