अवस्थित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थितः, त्रि, (अव + स्था + क्त ।) कृतावस्थानः । अवस्थितिविशिष्टं । स्थितं । यथा । “यानेव हत्वा न जिजीविषाम- स्तेऽवस्थिताः प्रमुखे धार्त्तराष्ट्राः” । इति श्रीभगद्गीतायां २ अध्वाये ६ श्लोकः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थित¦ त्रि॰ अव + स्था--क्त।

१ वर्त्तमाने

२ स्थिते
“अन्यानपिप्रकुर्ध्वीत शुचीन् प्रज्ञानवस्थितान्”
“आधिश्चोपनिधिश्चैव” इत्युपक्रमे
“दीर्घकालमवस्थितौ” इति च मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थित¦ mfn. (-तः-ता-तं)
1. Occupying place or period, abiding, residing remaining firm or fixed, &c.
2. Firm of purpose, steady.
3. Engaged in, prosecuting, following. E. अव before स्था to stay, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थित [avasthita], p. p.

Remained, stayed; कथमियतं कालमव- स्थिता मया विना भवती V.4; remaining, standing firm or fixed; staying, abiding, lasting &c.; R.6.19; एवमवस्थिते K.158 under these circumstances.

Firm of purpose, steady; रूपयौवनसम्पन्ना यस्मात्त्वमनवस्थिता Rām. 7.3.37. see अनवस्थित.

Engaged in prosecuting; following; abiding by; Ms.8.42, ज्ञानावस्थितचेतसः Bg. 4.23.

Resting with, dependent on; मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता Ku.2.28; K.344.

Settled, a matter of course; पितुरस्याः समीपनयनमवस्थितमेव Ś.5.

Resolved; युद्धाय Pt.1.

Ready, alert; ते कपिं तं समासाद्य तोरणस्थमवस्थितम् Rām.5.43.27.

motionless (निश्चेष्ट); अवस्थितमसंभ्रान्तम् (माम्) Rām.5.58.39.

Well-arranged; कपित्वमनवस्थितम् Rām.5.55.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थित mfn. standing near (sometimes with acc. , e.g. Hariv. 14728 R. v , 73 , 26 ), placed , having its place or abode A1s3vS3r. MaitrUp. MBh. , etc. , (with a pr. p. )continuing to do anything R. iii , 30 , 19

अवस्थित mfn. engaged in , prosecuting , following , practising (with loc. [ MBh. si , 1228 Mn. etc. ] or in comp. [ Bhag. iv , 23 Hit ])

अवस्थित mfn. obeying or following (the words or commands of ; loc. ) BhP. Bhat2t2.

अवस्थित mfn. giving one's self up to( e.g. to compassion or pride) MBh. xii , 272 R. v , 58 , 13

अवस्थित mfn. contained in( loc. ) Mn. xii , 119 Bhag. ix , 4 and xv , 11 :being incumbent upon( loc. ) Kum. ii , 28 , ready for( dat. ) Pan5cat. , firm , fixed , determined, Kat2hUp. R. etc.

अवस्थित mfn. steady , trusty , to be relied on Mn. vii , 60 , etc. (See. अन्-अव्.)

"https://sa.wiktionary.org/w/index.php?title=अवस्थित&oldid=489202" इत्यस्माद् प्रतिप्राप्तम्