अवस्थिति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थितिः, स्त्री, (अव + स्था + क्तिन् ।) अवस्थानं । थाका । इति भाषा । अवपूर्ब्बकस्थाधातोः क्ति- प्रत्ययेन निष्पन्ना ॥ (अनुसरणम् । अभ्यासः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थिति¦ स्त्री अव + स्था--क्तिन्। अवस्थाने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थिति¦ f. (-तिः)
1. Abiding.
2. A residence.
3. Following, practising. E. अव, and स्थिति staying.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थितिः [avasthitiḥ], f.

Abiding, dwelling; भीमो दुर्योधनः कर्णो नाविन्दंस्तदवस्थितिम् Bhāg.1.83.23.

Residence, abode; अत्र कृतावस्थितिना धर्मेण K.44.

Following, practising.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवस्थिति/ अव-स्थिति f. residence BhP. Katha1s. abiding , stabilitySee. अन्-अव्

अवस्थिति/ अव-स्थिति f. following , practising L.

"https://sa.wiktionary.org/w/index.php?title=अवस्थिति&oldid=489203" इत्यस्माद् प्रतिप्राप्तम्