अवहा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहा [avahā], 3 P. To leave, abandon रयिं न कश्चिन्ममृवाँ अवाहाः Rv.1.116.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहा/ अव- ( aor.3. sg. अवहाह्[for हास्-त्] , perf. 3. sg. -जहाind.p. -हाय)to leave , quit RV. i , 116 , 3 and viii , 45 , 37 TS. MBh. xiii , 6208 Pass. हीयते( fut. -हस्यतेKa1t2h. )to be left remaining , remain behind MBh. iii , 11558 , " to remain behind " i.e. to be excelled R. v , 2 , 11 , (1. sg. हीये)to be abandoned RV. x , 34 , 5 Caus. ( aor. Subj. 2. sg. -जीहिपस्)to cause to remain behind on or to deviate from (a path abl. ) RV. iii , 53 , 9.

"https://sa.wiktionary.org/w/index.php?title=अवहा&oldid=210868" इत्यस्माद् प्रतिप्राप्तम्