अवहार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहारः, पुं, (अव + हृ + घञ् ।) चोरः । द्यूत- युद्धदिविश्रामः । निमन्त्रणं । उपनेतव्यद्रव्यं । ग्राहनामजलजन्तुः । इति विश्वमेदिन्यौ । धर्म्मा- न्त रं । इति शब्दरत्नावली ॥ (आह्वानम् । स्वध- र्म्मपरित्यागपूर्ब्बकधर्म्मान्तरग्रहणम् । प्रत्यर्पणम् ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहार पुं।

ग्राहः

समानार्थक:ग्राह,अवहार

1।10।21।2।2

स्यात्कुलीरः कर्कटकः कूर्मे कमठकच्छपौ। ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, उभयचरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहार¦ पु॰ अव + हृ--कर्त्तरि ण।

१ चौरे,

२ ग्राहनामकेजलजन्तुभेदे (हाङ्गोर) च। भावे घञ्।

३ निमन्त्रितवि-प्रादिभ्यो द्रव्यहरणे।

४ स्थानान्तरनयने सैन्यानां युद्धस्थानात्

५ शिविरनयने च।
“ततोऽवहारं सैन्यानां तव तेषाञ्चमारत!” भा॰ भी॰ प॰

६ विरामे

७ निवृत्तौ च
“क्रियता-मवहारोऽस्माद्युद्धाद्ब्राह्मणसंवृतात्” भा॰ आ॰ प॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहार¦ m. (-रः)
1. A shark
2. A water-elephant.
3. A thief.
4. Truce, suspension or cessation of gambling, fighting, &c.
5. Summoning, inviting.
6. Any approximatable object, fit or able to be brought near.
7. Apostacy, abandoning a sect or cast.
8. Re-delivery. E. अव, हृ to take or convey, घञ् or ण aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहारः [avahārḥ], [अवहृ-कर्तरि ण P.III,1.141]

A thief.

A shark, a water elephant.

Taking away the wealth of invited Brāhmaṇas.

Temporary cessation of hostilities, suspension of arms, truce; एवं राजन्नव- हारो बभूव Mb.5.182.3;1.19.35.

Removing to the camp; ततो$वहारं सैन्यानां तव तेषां च भारत Mb.

Cessation, stop (in general).

Summoning, inviting.

Any object fit to be brought near (उपनेतव्यम्).

Apostacy, abandoning a sect or caste.

Redelivery, redeeming.

One who snatches away; न जीवस्यावहारो मां करोति सुखिनं यमः Bk.6.81.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहार/ अव-हार m. truce , suspension of arms MBh. , cessation of playing etc. Katha1s.

अवहार/ अव-हार m. summoning , inviting L.

अवहार/ अव-हार m. a thief. L.

अवहार/ अव-हार m. a marine monster L.

अवहार/ अव-हार m. (= धर्मा-न्तर)apostacy , abandoning a sect or cast (?) L.

अवहार/ अव-हार m. (= अपनेतव्य-द्रय ओर् उपन्)a tax , duty (?) L.

"https://sa.wiktionary.org/w/index.php?title=अवहार&oldid=489212" इत्यस्माद् प्रतिप्राप्तम्