अवहित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहितम्, त्रि, (अव + धा + क्त ।) विज्ञातं । अव- धानं गतं । इति धरणी ॥ (सावधानः । प्रमाद- रहितः । यथा, -- “शृणुष्वावहितो भूत्वा यद्वृत्तं नन्दने पुरा” । इति मार्कण्डेयपुराणम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहित¦ त्रि॰ अव + धा--क्त। कृतावधाने सावधाने। [Page0448-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहित¦ mfn. (-तः-ता-तं)
1. Known, celebrated.
2. Done with care.
3. Care- ful.
4. Attentive. E. अव, धा to have or hold, part. affix क्त; ध becomes ह and इट् is inserted.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहित [avahita], p. p.

Deposited, placed; यथा ह्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु Bhāg.1.2.32; यथा क्षुरः क्षुरधाने$- वहितः Bṛi. Up.1.4.7.

Attentive, careful; शृणु राजन्न- वहितः सह भ्रातृभिरच्युत Mb.3.52.54. शृणुत मनोभिर वहितैः V.1.2; शृणु मे$वहिता वचः Rām.; Me.12.

Celebrated, known.

Plunged into, fallen into; त्रितः कूपे$वहितो देवान् हवत ऊतये Rv.1.15.17. ˚ता application, attention.-Comp. -अञ्जलि a. with joined hands.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवहित/ अव-हित mfn. plunged into( loc. )

अवहित/ अव-हित mfn. fallen into (as into water or into a hole of the ground) RV. i , 105 , 17 and x , 137 , 1 , etc.

अवहित/ अव-हित mfn. placed into , confined within S3Br. etc.

अवहित/ अव-हित mfn. ( गणप्रवृद्धा-दिSee. )attentive R. etc.

अवहित/ अव-हित See. अव-धा.

"https://sa.wiktionary.org/w/index.php?title=अवहित&oldid=489217" इत्यस्माद् प्रतिप्राप्तम्