अवाक्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाक्, [च्] त्रि, (नास्ति वाक् यस्य सः ।) वाक्य- रहितः । इत्यमरः ॥ वोवा इति भाषा । क्विबन्त- वच्धातोर्नञ्समासेऽयं प्रयोगः ॥ दक्षिणं । अधो मुखं । एतदर्थयोः अवपूर्ब्बान्चधातोः प्रयोगः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाक् वि।

मूकः

समानार्थक:अवाक्,मूक

3।1।13।2।1

निवार्यः कार्यकर्ता यः सम्पन्नः सत्वसम्पदा। अवाचि मूकोऽथ मनोजवसः पितृसन्निभः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अवाक् अव्य।

दक्षिणदिग्देशकालाः

समानार्थक:अवाक्

3।4।23।2।4

एतर्हि संप्रतीदानीमधुना साम्प्रतं तथा। दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥

पदार्थ-विभागः : , द्रव्यम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाक् [avāk], ind.

Downwards; ऊर्ध्वतिर्यगवाक्सर्गो रुद्रसर्गस्त- थैव च Bhāg.12.12.11.

Southern, southward.-Comp. -ज्ञानम् disrespect. -पुष्पी [अवाक् अधोमुखं पुष्पमस्याः] N. of a plant Anethum Sowa Roxb (अधःपुष्पी). -भागः the part below. -भव a. southern.-मुख a. (-खी f.)

looking downwards, with the face hung downwards; अवाङ्मुखस्योपरि पुष्पवृष्टिः R.2.6; तस्थुस्ते$वाङ्मुखाः सर्वे 15.78.

headlong. (-खः) N. of a weapon, -शाखः [अवाच्यः शाखा अस्य] 'having the branches turned downwards', epithet of the sacred fig-tree (अश्वत्थ) ऊर्ध्वमूलो$वाक्शाखः Kaṭh.2.6.1.-शिरस a. having the head hung downwards; स मूढो नरकं याति कालसूत्रमवाक्शिराः Ms.3.249,8.94,11.73.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाक् See. 1. अ-वाand आ-वाञ्च्.

अवाक् ind. downwards , headlong A1s3vGr2. Kaus3. Mn. viii , 75.

"https://sa.wiktionary.org/w/index.php?title=अवाक्&oldid=489223" इत्यस्माद् प्रतिप्राप्तम्