अवाक्पुष्पी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाक्पुष्पी, स्त्री, (अवाक् अधोमुखं पुष्पमस्याः) शतपुष्पा । शलुफा इति ख्याता । मिश्रेया । इत्यमररत्नमाले ॥ मौरी इति भाषा । वृक्ष- विशेषः । हेठाहुली चोरहुली चोरखड्की इति भाषा । तत्पर्य्यायः । अधःपुष्पी २ मङ्गल्या ३ अमरपुष्पिका ४ । इति रत्नमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाक्पुष्पी स्त्री।

शतपुष्पा

समानार्थक:शतपुष्पा,सितच्छत्रा,अतिच्छत्रा,मधुरा,मिसि,अवाक्पुष्पी,कारवी

2।4।152।2।1

शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः। अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाक्पुष्पी¦ अवाक् अधोमुखं पुष्पमस्याः। (सुलफा) शतपुष्पिकायाम्।

"https://sa.wiktionary.org/w/index.php?title=अवाक्पुष्पी&oldid=489224" इत्यस्माद् प्रतिप्राप्तम्