अवाञ्च्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाञ्च् वि।

अधोमुखः

समानार्थक:अवाञ्च्,अधोमुख,अवाग्र,अवनत,आनत

3।1।33।2।3

स्वप्नक्शयालुर्निद्रालुर्निद्राणशयितौ समौ। पराङ्मुखः पराचीनः स्यादवाङप्यधोमुखः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाञ्च् [avāñc], a. [अवाञ्चति अव-अञ्च्-क्विप्]

Turned downwards, bent down, stooping; कुर्वन्तमित्यतिभरेण नगानवाचः Śi.6.79; वनान्यवाञ्चीव चकार संहतिः Ki.14.34.

Being or situated below, lower than (with abl.) यदवाक् पृथिव्याः Bṛi. Up.3.8.3.

Headlong, looking downwards.

South. m., n. Brahman.

ची The south.

The lower region.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाञ्च् mfn. आङ्, आची, आक्(fr. 2. अञ्च्) , turned downwards , being or situated below , lower than( abl. ) RV. iv , 25 , 6 AV. x , 2 , 11 S3Br. xiv

"https://sa.wiktionary.org/w/index.php?title=अवाञ्च्&oldid=210948" इत्यस्माद् प्रतिप्राप्तम्