अवान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवानम्, त्रि, (अव + अन् + अच् ।) शुष्कफलादि । इति शब्दरत्नावली ॥ (“अवानमशुकादष्टमेकमाम्रफलं किल” । इति भारते ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवान¦ त्रि॰ अव + अन--अच्। शुष्कफलादौ
“अवानमशुकादष्टमेकमाम्रफलं किल” भा॰ स॰ प॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवान¦ mfn. (-नः-ना-नं) Dried, dry, (fruit.) E. अ neg. and वान dry: than which nothing is drier.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवान [avāna], a. [अव-अन्-अच्] Dried, dry.

अवानः [avānḥ], Breathing, inhaling; see अनवान also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवान/ अ-वान mfn. id. MBh. ii , 704 ( v.l. अ-वात)

अवान/ अ-वान mfn. wet Ka1d.

अवान/ अ-वान mfn. dry L.

अवान/ अ-वान See. 1. अ-वात.

"https://sa.wiktionary.org/w/index.php?title=अवान&oldid=489233" इत्यस्माद् प्रतिप्राप्तम्