अवान्तराम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवान्तराम्¦ अव्य॰ अवान्तर + बा॰ आमु। सर्व्वमध्यपातिनि। [Page0449-b+ 38]
“तदेतमवान्तरामात्मानमुपह्वयते” इति शत॰ ब्रा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवान्तराम् [avāntarām], ind. [अवान्तर बा˚ आसु] Between (Ved.).

"https://sa.wiktionary.org/w/index.php?title=अवान्तराम्&oldid=489235" इत्यस्माद् प्रतिप्राप्तम्