अवाप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाप् [avāp], 5 U.

To get, obtain, secure, gain; तमवाप्य सप्ततिम् R.3.33; दीर्घमायुरवाप्नुयात् Ms.4.76; कीर्तिम्, फलम्, कामम् &c.; पुत्रं सम्राजमवाप्नुहि Ś.4.6.

To reach, go to, enter.

To suffer, incur, receive, meet with; निन्दामवाप्नोति Ms.5.161; so दोषम् &c.; मृत्युमवाप्नोति meets with death; नैवं पापमवाप्स्यसि Bg.2.38,53. -Caus. To cause to obtain anything; अवापितो जङ्गमलेखलक्ष्मीम् N.8.89.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाप्/ अवा ( आप्) , -आप्नोति( Imper. 2. sg. आप्नुहि)to reach , attain , obtain , gain , get Up. Mn. MBh. etc. ; to get by division (as a quotient) Su1ryas. ; to suffer( e.g. blame or unpleasantness or pain) Mn. Ragh. xviii , 34 Pan5cat. : Caus. to cause to obtain anything( acc. ) Naish. viii , 89.

"https://sa.wiktionary.org/w/index.php?title=अवाप्&oldid=210972" इत्यस्माद् प्रतिप्राप्तम्