अवाप्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाप्य¦ त्रि॰ अव + आप ण्यत्।

१ प्राप्ये।
“ज्येष्ठता च निवर्त्तेतज्येष्ठावाप्यञ्च” यद्धनम्” मनुः। न वाप्यः।

२ आरोप्ये

३ अच्छेद्ये केशे च अव + आप--ल्यप्।

४ प्राप्येत्यर्थे अव्य॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाप्य¦ mfn. (-प्यः-प्या-प्यं) Unattainable, unobtainable. ind. Having ob- tained. E. अ neg. वाप्य procurable, or अव before आप to obtain, ल्यप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाप्य [avāpya], pot. p. Attainable. ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद्धनम् Ms.11.185.

अवाप्य [avāpya], a. [न. त.] Uncut, not to be cut (as hair).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाप्य/ अवा ind.p. having obtained Ragh. iii , 33 , etc.

अवाप्य/ अवा mfn. to be obtained Mn. xi , 185 Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=अवाप्य&oldid=489239" इत्यस्माद् प्रतिप्राप्तम्