अवाम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाम¦ न॰। न॰ त॰। वामभिन्ने

१ दक्षिणे
“अवामे वामार्द्धे” नैष॰। वामः प्रतिकूलः सुन्दरो वा विरोधे न॰ त॰।

२ अनुकूले सुन्दरभिन्ने

३ अशोभने च त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवाम [avāma], a.

Not left, right.

Favourable, not adverse.

Inauspicious, inelegant.

"https://sa.wiktionary.org/w/index.php?title=अवाम&oldid=489240" इत्यस्माद् प्रतिप्राप्तम्