अवार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवारम्, क्ली, (अव + ऋ + घञ् ।) अर्व्वाक्तटं । नद्यादेः । पूर्ब्बतीरं । इत्यमरः ॥ एपार इति भाषा ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवार नपुं।

अवरतीरम्

समानार्थक:अवार,अर्वाक्

1।10।8।1।2

पारावारे परार्वाची तीरे पात्रं तदन्तरम्. द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवार¦ न॰ न वार्य्यते जलेन वृ--कर्म्मणि घञ्। नद्यादेरर्वाक्तीरे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवार¦ n. (-रं) The near bank of a river. E. अव down, ऋ to go, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवारः [avārḥ] रम् [ram], रम् [न वार्यते जलेन वृ-कर्मणि घञ्]

The near bank of a river; नास्य द्वीपः कुतः पारो नावारः संप्रदृश्यते Mb.12.224.21.

This side; यो वै संवत्सरस्यावरं पारं च वेद Ait. Br. ˚तस् ind. to this side; पयो दुहाना व्रतनीरवारतः Rv.1.65.6. -Comp. -पारः The ocean (राष्ट्रावारपाराद्धरवौ P.IV.2.93, अवारपारात्यन्तानुकामं गामी V.2.11.).-पारीण a. [अवारपारे गच्छति, ख P.IV.2.93]

belonging to the ocean.

crossing a river.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवार n. (fr. 2. अव, but formed after अ-पारSee. )Ved. this side , the near bank of a river VS. xxx , 16 TS. etc.

"https://sa.wiktionary.org/w/index.php?title=अवार&oldid=489242" इत्यस्माद् प्रतिप्राप्तम्