अवास्तु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवास्तु [avāstu], a. Ved. Having no abode, homeless; अवास्तु- मेनमस्वर्गमप्रजसं करोति Av.12.5.45.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवास्तु/ अ-वास्तु mfn. having no home AV. xii , 5 , 45.

"https://sa.wiktionary.org/w/index.php?title=अवास्तु&oldid=211013" इत्यस्माद् प्रतिप्राप्तम्