अविकल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविकल¦ त्रि॰ न विकलः व्याकुलः।

१ व्याकुलभिन्ने

२ अविसं-वादिनि च
“कलमविकलतालं गायकैर्बोधहेतोः” र्माघः
“अधिकलोऽविसंवादी” मल्लि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविकल¦ mfn. (-लः-ला-लं)
1. Entire, perfect, unimpaired.
2. Regular, orderly, cousistent. E. अ neg. and विकल defective.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविकल [avikala], a.

Unimpaired, not defective, entire, perfect, whole, all; तानिन्द्रियाण्यविकलानि Bh.2.4; Pt.5.26; ˚लम् फलम् Me.36; ˚शरच्चन्द्रमधुरः Māl.2.11 full, fullorbed; ˚इन्द्रियः K.35,71; Mv.2.16,4.29; ˚लमरक्षत् Mv.5.5 entirely, completely; यल्लोकेष्वविकलमाप्तमाधिपत्यम् Ki.18.36 entire, supreme.

Regular, orderly; consistent, not discordant; कलमविकलतालं गायकैर्बोधहेतोः Śi.11.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविकल/ अ-विकल mfn. unimpaired , entire MaitrUp. MBh. xii , 11943 , etc.

अविकल/ अ-विकल mfn. regular , orderly S3is3. xi , 10.

"https://sa.wiktionary.org/w/index.php?title=अविकल&oldid=489259" इत्यस्माद् प्रतिप्राप्तम्