अविकारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविकारी, [न्] त्रि, (न विकारी + नञ्तत्पुण्षः ।) विकाराजनकः । यथा वृहस्पतिः । “कन्दमूलफलैः पुष्पैः शस्तैः शुक्तरसन्तु यत् । अविकारि भवेन्मेध्यमभक्ष्यं तद्विकारकृत्” ॥ इत्याह्निकाचारतत्त्वं ॥

"https://sa.wiktionary.org/w/index.php?title=अविकारी&oldid=489263" इत्यस्माद् प्रतिप्राप्तम्