सामग्री पर जाएँ

अविघ्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविघ्न¦ mfn. (-घ्नः-घ्ना-घ्नं) Unimpeded, uninterrupted. E. अ neg. विघ्न obstacle.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविघ्न [avighna], a. Unobstructed, free from impediments; ˚क्रियोपलम्भाय Ś.1. -घ्नम् Freedom from obstacle or impediment, welfare (this word is usually neuter, though विघ्न is m.); साधयाम्यहमविघ्नमस्तु ते R.11.91; अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् R.1.91; अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव Mb. -Comp. -करणव्रतम् N. of a particular rite on the fourth day of Phālguna. Varāha P.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविघ्न/ अ-विघ्न mfn. without obstacle , unimpeded , uninterrupted R. S3ak.

अविघ्न/ अ-विघ्न n. want of obstacle , undisturbedness Ragh. i , 91

"https://sa.wiktionary.org/w/index.php?title=अविघ्न&oldid=489281" इत्यस्माद् प्रतिप्राप्तम्