सामग्री पर जाएँ

अवित्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवित्ति¦ स्त्री विद--क्तिन् अभावे न॰ त॰। लाभाभावे[Page0458-a+ 38]
“अहमवित्त्यान्यानवृषि” छा॰ उ॰।
“अवित्त्याऽलाभेन” भा॰।

२ ज्ञानाभावे च। न॰ ब॰।

३ लाभशून्ये

४ ज्ञान-शून्ये च त्रि॰ अव्ययी॰।

५ ज्ञानाभावे

६ लाभाभावे च अव्य॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवित्ति [avitti], a. Not obtaining or getting.

Unwise. foolish. -त्तिः f.

Not finding, getting, or possessing,

Want of wisdom.

Poverty; अवित्तेः संकल्पान् Av.16.6.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अवित्ति/ अ-वित्ति f. (3. विद्) , the not finding S3Br. xiii

अवित्ति/ अ-वित्ति f. the not possessing , poverty AV. xvi , 6 , 10.

"https://sa.wiktionary.org/w/index.php?title=अवित्ति&oldid=489299" इत्यस्माद् प्रतिप्राप्तम्