अविदित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविदित¦ त्रि॰ न विदितः।

१ अज्ञाते।

२ परमेश्वरे पु॰
“अन्यत्रविदितादन्यत्राविदितादन्यत्र कृताकृतादिति” श्रुतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविदित¦ mfn. (-तः-ता-तं) Unknown. E. अ neg. विदित known.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविदित [avidita], a. Unknown; ˚गतयामा रात्रिः U.1.27 the watches of which stole away (glided imperceptibly away). -तः The Supreme God.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविदित/ अ-विदित mfn. unknown S3Br. x , xi , xiv KenUp. R.

अविदित/ अ-विदित mfn. without the knowledge of( gen. ) Katha1s.

"https://sa.wiktionary.org/w/index.php?title=अविदित&oldid=489304" इत्यस्माद् प्रतिप्राप्तम्