अविद्वस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविद्वस्¦ mfn. (-द्वान्-दुषी-द्वः) Unwise, unlearned. E. अ neg. विद्वस् learned,

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविद्वस्/ अ-विद्वस् mfn. ( perf. p. ) not knowing , ignorant RV. AV. etc.

अविद्वस्/ अ-विद्वस् See. अ-विद्य.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अविद्वस् वि.
(नञ् + विद् + वसु ‘विदेः शतुर्वसुः’, पा.7.1.36) अविद्वान्, अविज्ञ (प्रथम तह में ‘स्वयमातृण्णा’ के स्थापन में योगदान देने वाला), मा.श्रौ.सू. 6.2.1.13।

"https://sa.wiktionary.org/w/index.php?title=अविद्वस्&oldid=476915" इत्यस्माद् प्रतिप्राप्तम्